- कुट्टमितम् _kuṭṭamitam
- कुट्टमितम् The affected repulse of a lover's endearments or caresses (one of the 28 graces or blandishments of the heroine). The S. D. thus defines it :-- केशस्तनाधरादीनां ग्रहे हर्षे$पि संभ्रमात् । प्राहुः कुट्टमितं नाम शिरःकरविधूननम् 142.
Sanskrit-English dictionary. 2013.